D 58-6 Laṅkāvatārasūtra
Manuscript culture infobox
Filmed in: D 58/6
Title: Laṅkāvatārasūtra
Dimensions: 45.5 x 10.1 cm x 187 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.:
Remarks:
Reel No. D 58-6
Inventory No. 27269
Title Laṅkāvatārasūtra
Subject Bauddhasūtra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 45.5 x 10.1 cm
Folios 187
Illustrations 1 on the first folio
Lines per Folio 5
Foliation figures in the middle right-hand and letters in the middle left-hand margin of the verso
Place of Deposit
Accession No.
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ sarvvabuddhabodhisatvānāṃ ||
śāstrāpi yatra na guṇī guṇarāśito nye
nānya ity eva (!) dhṛto na ca tadvyupākhyas
tasya svabhāvaparikalpamalāpanetuṃ
laṃkāvatāragahanasya hi kā stutiḥ syāt
tatvāvatāravidhinopayayur na yasya
brahmādayo pi vibudhā ratim arthanīteḥ |
laṃkāvatāranayam alpamatir naras taṃ
jñātuṃ hi kaḥ sakalavinvasite(!) samarthaḥ ||
(fol. 1r1‒3)
End
bhūmipraveśāl labhate abhijñā vasitāni ca |
jñānaṃ māyopamaṃ kāyam abhiṣekaṃ saugatī(!)
nirvarttate || yadā cittaṃ vikalāṃ(!) paśyato jagat |
muditāṃ ca bhūmiṃ labhate bhūmayo buddhabhūmi ca ||
āśrayeṇa nivṛttena viśvarūpo maṇir yathā
karoti satvakṛtyāni pratibimba(!) yathā jale ||
sadasatpakṣanirmuktam ubhayaṃ nobhayena ca |
pratyekaśrāvakīyābhyāṃ niṣkrāntaṃ saptamī bhavet |
pratyātmadṛṣṭadharmāṇāṃ bhūtabhūmīviśodhitaṃ ||
bāhyatīrthyavinirmuktaṃ mahāyānaṃ vinirdiśet |
parāvṛtti(!) vikalpasya cyutināsavivarjitaṃ
śaśaromamaṇiprakhyaṃ muktānāṃ deśeyen nayaṃ ||
yathā hi grantha(!) grantherna(!) yuktyā yuktis tathā yadi |
ato yukti(!) bhaved yuktir anyathā tu na kalpayet ||
cakṣu(!) karmañ ca tṛṣṇā ca avidyā yogisas(!) tathā |
cakṣurūpeṇa(!) manaś cāpi āvilasya manas tathoti ||
idam avocad bhagavān nāttamanā(!) bodhisatvā sā ca sarvvāvatī parṣat sadevamānuṣāsuragaruḍagandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ❁ ||
(fol. 186v3‒187r3)
Colophon
ā|| ||ryyaśrīlaṃkāvatāraṃ nāma mahāyānasūtraṃ saṃgāthakaṃ(!) samāptam iti || || likhite yaṃ manisaṃghamahāvihāre laṃtale śrīvajrācāryyacandrapatinā || śubhaṃ
(fol. 187r3‒4)
Microfilm Details
Reel No. D 58/6
Date of Filming 19-05-1976
Exposures 192
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 19-10-2010